A 43-8(1) Uttaraṣaṭka

Template:NR

Manuscript culture infobox

Filmed in: A 43/8
Title: Uttaraṣaṭka
Dimensions: 31 x 5.5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/723
Remarks: Tripurānirṇayādhikāra


Reel No. A 43-8

Inventory No. 78405

Title Uttaraṣaṭka, Tripurānirṇayādhikāra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 31 x 5.5 cm

Binding Hole one in the centre-left

Folios 16

Lines per Folio 3-4

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-723

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

surāsurabhuṃjaṃgādyair(!) munīṃdraiḥ siddhakinnaraiḥ |

pādābjam arccitaṃ yasyāḥ nityāyai sarvvadā numaḥ || ○ ||

eaiṃkārāsanam ārūḍhāṃ vyomni vibhramamālinīṃ |

tāṃ ca vaṃde parāṃ nityāṃ nityānityavarapradāṃ ||

parāparavibhāgena saṃsthitaṃ gurunāyakaṃ |

saṃsārapāśacchettāraṃ naumi sarvvātmanā prabhuṃ || ○ ||

śrīdevy uvāca ||

liṅgaṃ trayasamāyuktaṃ mahāpadmavanaṃ tathā |

kadambagolakaṃ cānyad brahmaraṃdhraṃ viśeṣataḥ ||

mudrāpaṃcakasaṃyuktaṃ pīṭhatrayasamanvitaṃ |

kulākulavibhāgaṃ ca sptakaṃ kathayasva me || ○ || (fol. 1v1-4)

End

ṛ saṃyoga(!) samākhyāta(!) ḷ ṣapaṃcamam āśritaḥ |

ai saṃyogaḥ samākhyātaḥ tatas tu śṛṇu bhairavi |

ovāpīI tathā deyaṃ tatve vai devi saptame ||

ahlāpī cāṣṭamaḥ proktā eta(!) devyaṣṭakaṃ smṛtaṃ ||

akulākulam āśritya ekaikasyāṣṭa kīrttitaṃ |

tasmād aṣṭavidhā devyo jñātavyā sādhakena tu ||

eṣā sā mūlavidyā ca nāmnā tripurabhairavī |

yathā vidyā mahāvidyā dīkṣitena tu dāpayet |

dadato gṛhṇato vāpi dvāv etau narakaṃ vrajet || ○ || (fol. 15v1-16r2)

Colophon

iti rudrayāmale dvādaśasāhasre uttaraṣaṭke nityaklinnā nāma mahātaṃtre tripurānirṇṇayādhikāre viṃśatimaḥ paṭalaḥ samāptaḥ || ○ || ❁ || ○ || (fol. 16r2–3)

Microfilm Details

Reel No. A 43/8

Date of Filming 05-10-70

Exposures 18

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 18-08-2004