A 43-8(1) Uttaraṣaṭka
Manuscript culture infobox
Filmed in: A 43/8
Title: Uttaraṣaṭka
Dimensions: 31 x 5.5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/723
Remarks: Tripurānirṇayādhikāra
Reel No. A 43-8
Inventory No. 78405
Title Uttaraṣaṭka, Tripurānirṇayādhikāra
Subject Śāktatantra
Language Sanskrit
Manuscript Details
Script Nagari
Material palm-leaf
State complete
Size 31 x 5.5 cm
Binding Hole one in the centre-left
Folios 16
Lines per Folio 3-4
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 5-723
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
surāsurabhuṃjaṃgādyair(!) munīṃdraiḥ siddhakinnaraiḥ |
pādābjam arccitaṃ yasyāḥ nityāyai sarvvadā numaḥ || ○ ||
eaiṃkārāsanam ārūḍhāṃ vyomni vibhramamālinīṃ |
tāṃ ca vaṃde parāṃ nityāṃ nityānityavarapradāṃ ||
parāparavibhāgena saṃsthitaṃ gurunāyakaṃ |
saṃsārapāśacchettāraṃ naumi sarvvātmanā prabhuṃ || ○ ||
śrīdevy uvāca ||
liṅgaṃ trayasamāyuktaṃ mahāpadmavanaṃ tathā |
kadambagolakaṃ cānyad brahmaraṃdhraṃ viśeṣataḥ ||
mudrāpaṃcakasaṃyuktaṃ pīṭhatrayasamanvitaṃ |
kulākulavibhāgaṃ ca sptakaṃ kathayasva me || ○ || (fol. 1v1-4)
End
ṛ saṃyoga(!) samākhyāta(!) ḷ ṣapaṃcamam āśritaḥ |
ai saṃyogaḥ samākhyātaḥ tatas tu śṛṇu bhairavi |
ovāpīI tathā deyaṃ tatve vai devi saptame ||
ahlāpī cāṣṭamaḥ proktā eta(!) devyaṣṭakaṃ smṛtaṃ ||
akulākulam āśritya ekaikasyāṣṭa kīrttitaṃ |
tasmād aṣṭavidhā devyo jñātavyā sādhakena tu ||
eṣā sā mūlavidyā ca nāmnā tripurabhairavī |
yathā vidyā mahāvidyā dīkṣitena tu dāpayet |
dadato gṛhṇato vāpi dvāv etau narakaṃ vrajet || ○ || (fol. 15v1-16r2)
Colophon
iti rudrayāmale dvādaśasāhasre uttaraṣaṭke nityaklinnā nāma mahātaṃtre tripurānirṇṇayādhikāre viṃśatimaḥ paṭalaḥ samāptaḥ || ○ || ❁ || ○ || (fol. 16r2–3)
Microfilm Details
Reel No. A 43/8
Date of Filming 05-10-70
Exposures 18
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 18-08-2004